大唐玄奘梵语台词试听

作者: 天竺梵语祇园

作者简介:

描述: https://youtu.be/rZrnYs73xsY?si=m6aXXqdeJRT4CNTc चक्षुषा संवरः साधुः साधुः श्रोत्रेण संवरः  護目爲善哉 護耳善亦然 घ्राणेन संवरः साधुः साधुर्जिह्वया संवरः  護鼻爲善哉 護舌善亦然 《महावस्तु》-१०८-२७ 《大事》-108-27 कायेन संवरः साधुः साधुर्वाचा संवरः 護身爲善哉 護口善亦然 मनसा संवरः साधुः साधुः सर्वत्र संवरः 護意爲善哉 護一切亦然 सर्वत्र संवृतो भिक्षुः सर्व दुःखात्प्रमुच्यते 苾芻護一切 能盡諸苦際 उदानवर्ग-सुचरितवर्ग-७-११ 法集要颂经-第七品善行品--第十一颂 आर्यावलोकितेश्वरो बोधिसत्त्वो 观自在菩萨 गम्भीरायां प्रज्ञापारमिताचर्यां चरमाणो व्यवलोकयति स्म 行深般若波罗蜜多时 पञ्चस्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म 照见五蕴皆空度一切苦厄 प्रज्ञापारमिताहृदयम् संक्षिप्तमातृका 般若波罗蜜多心经 简本 तत्र कुशलचित्तो म्रियमाणः सुखमरणेन म्रियते 又善心死时安乐而死 तस्य प्रगाढाः दुःखा वेदनाः काये नावक्रामन्ति मारणान्तिकाः 将欲终时无极苦受逼迫于身  अकुशलचित्तो म्रियमाणो दुःखमरणेन म्रियते 恶心死时苦恼而死 तस्य प्रगाढाः दुःखा वेदनाः कायेऽवक्रामन्ति मारणान्तिकाः 将命终时极重苦受逼迫于身 कुशलचित्तस्य पुनर्म्रियमाणस्याव्याकुलं रूपदर्शनं भवति 又善心死者见不乱色相 अकुशलचित्तस्य तु व्याकुलं रूपदर्शनं भवति 不善心死者见乱色相 योगाचारभूमिशास्त्रं मनोभूमिद्वितीया 瑜伽师地论-本地分-意地第二

大唐玄奘梵语台词试听

推荐视频